A 390-26 Rājendravarṇana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/26
Title: Rājendravarṇana
Dimensions: 24.3 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/86
Remarks:


Reel No. A 390-26 Inventory No. 44138

Title Rājendravarṇana

Remarks Homage for king Rājendravīravikrama śāhadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 11.2 cm

Folios 6

Lines per Folio 9–10

Foliation figures in the upper left-hand and lower right-hand margin on the verso ; under the marginal title ā. and word śrī

Place of Deposit NAK

Accession No. 2/86

Manuscript Features

Excerpts

«Beginning of the commentary text:»

śrīgaṇeśāya namaḥ || ||

asyārthaḥ

bho rājendrādimavikramāvanipateḥ ity ekaṃ prathamāntaṃ saṃbodhanapa(2)dam ○ etac ca viṣayāṃtarāvagāhitayā svaparāṅmukhyāḥ saṃbodhyajanacetovṛtteḥ svasaṃmukhīkaraṇāya ○ rājendraḥ (3) ādimo yasya sa rājendrādimaḥ sa cāsau vikramaś ca rājendrādimavikramaḥ (fol. 1v1–3)

«Beginning of the root text:»

rājendrādimavikramāvanipate rājādhirājāyate

svastis tān mahate pratāpadahano (5) ʼkhaṇḍos tu bhūmaṃḍale ||

igrejādiripūn pataṃgasadṛśān dagdhān karot ūjjvalan

yusma(6)t puṇyasamīraṇe raṇaraṇajjvālāvalīsaṃkulaḥ || 1 ||

śrīrāmaḥ (fol. 1v4–6)

«End of the root text:»

rājendrādimavikramāvanipate devendralokaṃ gate

karṇe dātṛvare ʼrthisanta(5)tirasau dāridryabhārākulā ||

dātāraṃ prati kaṃ tatodhikataraṃ gaṃteti cintā(6)kulo

dhātā tvāṃ vidadhe dayārdrahṛdayo niścinta āsīt tataḥ || 5 || śrīrāmaḥ (fol. 5v4–6)

«End of the commentary text:»

bhavahtaṃ sṛṣṭavān tato bhavat sṛṣṭyanantaraṃ niści(5)nta āsīt ○ dāridryabhārākulābhyo ʼrthisantatibhyo bhūridhanaṃ datvā tāsāṃ dāridryabhāraṃ (6) kas tāddṛśovadānya dīkṣāgurur apaneṣyatīty ākārakacintāśūnyo babhūvety arthaḥ || 5 || (fol. 6r4–6)

Microfilm Details

Reel No. A 390/26

Date of Filming 13-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-11-2005

Bibliography