A 390-26 Rājendravarṇana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/26
Title: Rājendravarṇana
Dimensions: 24.3 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/86
Remarks:
Reel No. A 390-26 Inventory No. 44138
Title Rājendravarṇana
Remarks Homage for king Rājendravīravikrama śāhadeva
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 11.2 cm
Folios 6
Lines per Folio 9–10
Foliation figures in the upper left-hand and lower right-hand margin on the verso ; under the marginal title ā. and word śrī
Place of Deposit NAK
Accession No. 2/86
Manuscript Features
Excerpts
«Beginning of the commentary text:»
śrīgaṇeśāya namaḥ || ||
asyārthaḥ
bho rājendrādimavikramāvanipateḥ ity ekaṃ prathamāntaṃ saṃbodhanapa(2)dam ○ etac ca viṣayāṃtarāvagāhitayā svaparāṅmukhyāḥ saṃbodhyajanacetovṛtteḥ svasaṃmukhīkaraṇāya ○ rājendraḥ (3) ādimo yasya sa rājendrādimaḥ sa cāsau vikramaś ca rājendrādimavikramaḥ (fol. 1v1–3)
«Beginning of the root text:»
rājendrādimavikramāvanipate rājādhirājāyate
svastis tān mahate pratāpadahano (5) ʼkhaṇḍos tu bhūmaṃḍale ||
igrejādiripūn pataṃgasadṛśān dagdhān karot ūjjvalan
yusma(6)t puṇyasamīraṇe raṇaraṇajjvālāvalīsaṃkulaḥ || 1 ||
śrīrāmaḥ (fol. 1v4–6)
«End of the root text:»
rājendrādimavikramāvanipate devendralokaṃ gate
karṇe dātṛvare ʼrthisanta(5)tirasau dāridryabhārākulā ||
dātāraṃ prati kaṃ tatodhikataraṃ gaṃteti cintā(6)kulo
dhātā tvāṃ vidadhe dayārdrahṛdayo niścinta āsīt tataḥ || 5 || śrīrāmaḥ (fol. 5v4–6)
«End of the commentary text:»
bhavahtaṃ sṛṣṭavān tato bhavat sṛṣṭyanantaraṃ niści(5)nta āsīt ○ dāridryabhārākulābhyo ʼrthisantatibhyo bhūridhanaṃ datvā tāsāṃ dāridryabhāraṃ (6) kas tāddṛśovadānya dīkṣāgurur apaneṣyatīty ākārakacintāśūnyo babhūvety arthaḥ || 5 || (fol. 6r4–6)
Microfilm Details
Reel No. A 390/26
Date of Filming 13-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 07-11-2005
Bibliography